सुबन्तावली ?लवणकषाय

Roma

नपुंसकम्एकद्विबहु
प्रथमालवणकषायम् लवणकषाये लवणकषायाणि
सम्बोधनम्लवणकषाय लवणकषाये लवणकषायाणि
द्वितीयालवणकषायम् लवणकषाये लवणकषायाणि
तृतीयालवणकषायेण लवणकषायाभ्याम् लवणकषायैः
चतुर्थीलवणकषायाय लवणकषायाभ्याम् लवणकषायेभ्यः
पञ्चमीलवणकषायात् लवणकषायाभ्याम् लवणकषायेभ्यः
षष्ठीलवणकषायस्य लवणकषाययोः लवणकषायाणाम्
सप्तमीलवणकषाये लवणकषाययोः लवणकषायेषु

समास लवणकषाय

अव्यय ॰लवणकषायम् ॰लवणकषायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria