सुबन्तावली ?लवणजल

Roma

पुमान्एकद्विबहु
प्रथमालवणजलः लवणजलौ लवणजलाः
सम्बोधनम्लवणजल लवणजलौ लवणजलाः
द्वितीयालवणजलम् लवणजलौ लवणजलान्
तृतीयालवणजलेन लवणजलाभ्याम् लवणजलैः लवणजलेभिः
चतुर्थीलवणजलाय लवणजलाभ्याम् लवणजलेभ्यः
पञ्चमीलवणजलात् लवणजलाभ्याम् लवणजलेभ्यः
षष्ठीलवणजलस्य लवणजलयोः लवणजलानाम्
सप्तमीलवणजले लवणजलयोः लवणजलेषु

समास लवणजल

अव्यय ॰लवणजलम् ॰लवणजलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria