सुबन्तावली ?लवणासुरज

Roma

नपुंसकम्एकद्विबहु
प्रथमालवणासुरजम् लवणासुरजे लवणासुरजानि
सम्बोधनम्लवणासुरज लवणासुरजे लवणासुरजानि
द्वितीयालवणासुरजम् लवणासुरजे लवणासुरजानि
तृतीयालवणासुरजेन लवणासुरजाभ्याम् लवणासुरजैः
चतुर्थीलवणासुरजाय लवणासुरजाभ्याम् लवणासुरजेभ्यः
पञ्चमीलवणासुरजात् लवणासुरजाभ्याम् लवणासुरजेभ्यः
षष्ठीलवणासुरजस्य लवणासुरजयोः लवणासुरजानाम्
सप्तमीलवणासुरजे लवणासुरजयोः लवणासुरजेषु

समास लवणासुरज

अव्यय ॰लवणासुरजम् ॰लवणासुरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria