सुबन्तावली ?लवणाकर

Roma

पुमान्एकद्विबहु
प्रथमालवणाकरः लवणाकरौ लवणाकराः
सम्बोधनम्लवणाकर लवणाकरौ लवणाकराः
द्वितीयालवणाकरम् लवणाकरौ लवणाकरान्
तृतीयालवणाकरेण लवणाकराभ्याम् लवणाकरैः लवणाकरेभिः
चतुर्थीलवणाकराय लवणाकराभ्याम् लवणाकरेभ्यः
पञ्चमीलवणाकरात् लवणाकराभ्याम् लवणाकरेभ्यः
षष्ठीलवणाकरस्य लवणाकरयोः लवणाकराणाम्
सप्तमीलवणाकरे लवणाकरयोः लवणाकरेषु

समास लवणाकर

अव्यय ॰लवणाकरम् ॰लवणाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria