Declension table of ?laukikaviṣayatāvicāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laukikaviṣayatāvicāraḥ | laukikaviṣayatāvicārau | laukikaviṣayatāvicārāḥ |
Vocative | laukikaviṣayatāvicāra | laukikaviṣayatāvicārau | laukikaviṣayatāvicārāḥ |
Accusative | laukikaviṣayatāvicāram | laukikaviṣayatāvicārau | laukikaviṣayatāvicārān |
Instrumental | laukikaviṣayatāvicāreṇa | laukikaviṣayatāvicārābhyām | laukikaviṣayatāvicāraiḥ laukikaviṣayatāvicārebhiḥ |
Dative | laukikaviṣayatāvicārāya | laukikaviṣayatāvicārābhyām | laukikaviṣayatāvicārebhyaḥ |
Ablative | laukikaviṣayatāvicārāt | laukikaviṣayatāvicārābhyām | laukikaviṣayatāvicārebhyaḥ |
Genitive | laukikaviṣayatāvicārasya | laukikaviṣayatāvicārayoḥ | laukikaviṣayatāvicārāṇām |
Locative | laukikaviṣayatāvicāre | laukikaviṣayatāvicārayoḥ | laukikaviṣayatāvicāreṣu |