Declension table of laukāyata

Deva

NeuterSingularDualPlural
Nominativelaukāyatam laukāyate laukāyatāni
Vocativelaukāyata laukāyate laukāyatāni
Accusativelaukāyatam laukāyate laukāyatāni
Instrumentallaukāyatena laukāyatābhyām laukāyataiḥ
Dativelaukāyatāya laukāyatābhyām laukāyatebhyaḥ
Ablativelaukāyatāt laukāyatābhyām laukāyatebhyaḥ
Genitivelaukāyatasya laukāyatayoḥ laukāyatānām
Locativelaukāyate laukāyatayoḥ laukāyateṣu

Compound laukāyata -

Adverb -laukāyatam -laukāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria