Declension table of lauhitya

Deva

MasculineSingularDualPlural
Nominativelauhityaḥ lauhityau lauhityāḥ
Vocativelauhitya lauhityau lauhityāḥ
Accusativelauhityam lauhityau lauhityān
Instrumentallauhityena lauhityābhyām lauhityaiḥ lauhityebhiḥ
Dativelauhityāya lauhityābhyām lauhityebhyaḥ
Ablativelauhityāt lauhityābhyām lauhityebhyaḥ
Genitivelauhityasya lauhityayoḥ lauhityānām
Locativelauhitye lauhityayoḥ lauhityeṣu

Compound lauhitya -

Adverb -lauhityam -lauhityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria