सुबन्तावली ?लौहमल

Roma

नपुंसकम्एकद्विबहु
प्रथमालौहमलम् लौहमले लौहमलानि
सम्बोधनम्लौहमल लौहमले लौहमलानि
द्वितीयालौहमलम् लौहमले लौहमलानि
तृतीयालौहमलेन लौहमलाभ्याम् लौहमलैः
चतुर्थीलौहमलाय लौहमलाभ्याम् लौहमलेभ्यः
पञ्चमीलौहमलात् लौहमलाभ्याम् लौहमलेभ्यः
षष्ठीलौहमलस्य लौहमलयोः लौहमलानाम्
सप्तमीलौहमले लौहमलयोः लौहमलेषु

समास लौहमल

अव्यय ॰लौहमलम् ॰लौहमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria