Declension table of ?lauṭṭavat

Deva

NeuterSingularDualPlural
Nominativelauṭṭavat lauṭṭavantī lauṭṭavatī lauṭṭavanti
Vocativelauṭṭavat lauṭṭavantī lauṭṭavatī lauṭṭavanti
Accusativelauṭṭavat lauṭṭavantī lauṭṭavatī lauṭṭavanti
Instrumentallauṭṭavatā lauṭṭavadbhyām lauṭṭavadbhiḥ
Dativelauṭṭavate lauṭṭavadbhyām lauṭṭavadbhyaḥ
Ablativelauṭṭavataḥ lauṭṭavadbhyām lauṭṭavadbhyaḥ
Genitivelauṭṭavataḥ lauṭṭavatoḥ lauṭṭavatām
Locativelauṭṭavati lauṭṭavatoḥ lauṭṭavatsu

Adverb -lauṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria