Declension table of ?lauḍyamāna

Deva

NeuterSingularDualPlural
Nominativelauḍyamānam lauḍyamāne lauḍyamānāni
Vocativelauḍyamāna lauḍyamāne lauḍyamānāni
Accusativelauḍyamānam lauḍyamāne lauḍyamānāni
Instrumentallauḍyamānena lauḍyamānābhyām lauḍyamānaiḥ
Dativelauḍyamānāya lauḍyamānābhyām lauḍyamānebhyaḥ
Ablativelauḍyamānāt lauḍyamānābhyām lauḍyamānebhyaḥ
Genitivelauḍyamānasya lauḍyamānayoḥ lauḍyamānānām
Locativelauḍyamāne lauḍyamānayoḥ lauḍyamāneṣu

Compound lauḍyamāna -

Adverb -lauḍyamānam -lauḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria