Declension table of ?lauḍiṣyat

Deva

MasculineSingularDualPlural
Nominativelauḍiṣyan lauḍiṣyantau lauḍiṣyantaḥ
Vocativelauḍiṣyan lauḍiṣyantau lauḍiṣyantaḥ
Accusativelauḍiṣyantam lauḍiṣyantau lauḍiṣyataḥ
Instrumentallauḍiṣyatā lauḍiṣyadbhyām lauḍiṣyadbhiḥ
Dativelauḍiṣyate lauḍiṣyadbhyām lauḍiṣyadbhyaḥ
Ablativelauḍiṣyataḥ lauḍiṣyadbhyām lauḍiṣyadbhyaḥ
Genitivelauḍiṣyataḥ lauḍiṣyatoḥ lauḍiṣyatām
Locativelauḍiṣyati lauḍiṣyatoḥ lauḍiṣyatsu

Compound lauḍiṣyat -

Adverb -lauḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria