Declension table of ?lauḍat

Deva

MasculineSingularDualPlural
Nominativelauḍan lauḍantau lauḍantaḥ
Vocativelauḍan lauḍantau lauḍantaḥ
Accusativelauḍantam lauḍantau lauḍataḥ
Instrumentallauḍatā lauḍadbhyām lauḍadbhiḥ
Dativelauḍate lauḍadbhyām lauḍadbhyaḥ
Ablativelauḍataḥ lauḍadbhyām lauḍadbhyaḥ
Genitivelauḍataḥ lauḍatoḥ lauḍatām
Locativelauḍati lauḍatoḥ lauḍatsu

Compound lauḍat -

Adverb -lauḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria