सुबन्तावली ?लतु

Roma

पुमान्एकद्विबहु
प्रथमालतुः लतू लतवः
सम्बोधनम्लतो लतू लतवः
द्वितीयालतुम् लतू लतून्
तृतीयालतुना लतुभ्याम् लतुभिः
चतुर्थीलतवे लतुभ्याम् लतुभ्यः
पञ्चमीलतोः लतुभ्याम् लतुभ्यः
षष्ठीलतोः लत्वोः लतूनाम्
सप्तमीलतौ लत्वोः लतुषु

समास लतु

अव्यय ॰लतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria