Declension table of ?latāveṣṭitaka

Deva

NeuterSingularDualPlural
Nominativelatāveṣṭitakam latāveṣṭitake latāveṣṭitakāni
Vocativelatāveṣṭitaka latāveṣṭitake latāveṣṭitakāni
Accusativelatāveṣṭitakam latāveṣṭitake latāveṣṭitakāni
Instrumentallatāveṣṭitakena latāveṣṭitakābhyām latāveṣṭitakaiḥ
Dativelatāveṣṭitakāya latāveṣṭitakābhyām latāveṣṭitakebhyaḥ
Ablativelatāveṣṭitakāt latāveṣṭitakābhyām latāveṣṭitakebhyaḥ
Genitivelatāveṣṭitakasya latāveṣṭitakayoḥ latāveṣṭitakānām
Locativelatāveṣṭitake latāveṣṭitakayoḥ latāveṣṭitakeṣu

Compound latāveṣṭitaka -

Adverb -latāveṣṭitakam -latāveṣṭitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria