सुबन्तावली ?लतावलयवता

Roma

स्त्रीएकद्विबहु
प्रथमालतावलयवता लतावलयवते लतावलयवताः
सम्बोधनम्लतावलयवते लतावलयवते लतावलयवताः
द्वितीयालतावलयवताम् लतावलयवते लतावलयवताः
तृतीयालतावलयवतया लतावलयवताभ्याम् लतावलयवताभिः
चतुर्थीलतावलयवतायै लतावलयवताभ्याम् लतावलयवताभ्यः
पञ्चमीलतावलयवतायाः लतावलयवताभ्याम् लतावलयवताभ्यः
षष्ठीलतावलयवतायाः लतावलयवतयोः लतावलयवतानाम्
सप्तमीलतावलयवतायाम् लतावलयवतयोः लतावलयवतासु

अव्यय ॰लतावलयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria