Declension table of ?latāvalaya

Deva

MasculineSingularDualPlural
Nominativelatāvalayaḥ latāvalayau latāvalayāḥ
Vocativelatāvalaya latāvalayau latāvalayāḥ
Accusativelatāvalayam latāvalayau latāvalayān
Instrumentallatāvalayena latāvalayābhyām latāvalayaiḥ latāvalayebhiḥ
Dativelatāvalayāya latāvalayābhyām latāvalayebhyaḥ
Ablativelatāvalayāt latāvalayābhyām latāvalayebhyaḥ
Genitivelatāvalayasya latāvalayayoḥ latāvalayānām
Locativelatāvalaye latāvalayayoḥ latāvalayeṣu

Compound latāvalaya -

Adverb -latāvalayam -latāvalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria