सुबन्तावली ?लतातरु

Roma

पुमान्एकद्विबहु
प्रथमालतातरुः लतातरू लतातरवः
सम्बोधनम्लतातरो लतातरू लतातरवः
द्वितीयालतातरुम् लतातरू लतातरून्
तृतीयालतातरुणा लतातरुभ्याम् लतातरुभिः
चतुर्थीलतातरवे लतातरुभ्याम् लतातरुभ्यः
पञ्चमीलतातरोः लतातरुभ्याम् लतातरुभ्यः
षष्ठीलतातरोः लतातर्वोः लतातरूणाम्
सप्तमीलतातरौ लतातर्वोः लतातरुषु

समास लतातरु

अव्यय ॰लतातरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria