Declension table of ?latāmāriṣa

Deva

MasculineSingularDualPlural
Nominativelatāmāriṣaḥ latāmāriṣau latāmāriṣāḥ
Vocativelatāmāriṣa latāmāriṣau latāmāriṣāḥ
Accusativelatāmāriṣam latāmāriṣau latāmāriṣān
Instrumentallatāmāriṣeṇa latāmāriṣābhyām latāmāriṣaiḥ latāmāriṣebhiḥ
Dativelatāmāriṣāya latāmāriṣābhyām latāmāriṣebhyaḥ
Ablativelatāmāriṣāt latāmāriṣābhyām latāmāriṣebhyaḥ
Genitivelatāmāriṣasya latāmāriṣayoḥ latāmāriṣāṇām
Locativelatāmāriṣe latāmāriṣayoḥ latāmāriṣeṣu

Compound latāmāriṣa -

Adverb -latāmāriṣam -latāmāriṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria