सुबन्तावली ?लताकरञ्ज

Roma

पुमान्एकद्विबहु
प्रथमालताकरञ्जः लताकरञ्जौ लताकरञ्जाः
सम्बोधनम्लताकरञ्ज लताकरञ्जौ लताकरञ्जाः
द्वितीयालताकरञ्जम् लताकरञ्जौ लताकरञ्जान्
तृतीयालताकरञ्जेन लताकरञ्जाभ्याम् लताकरञ्जैः लताकरञ्जेभिः
चतुर्थीलताकरञ्जाय लताकरञ्जाभ्याम् लताकरञ्जेभ्यः
पञ्चमीलताकरञ्जात् लताकरञ्जाभ्याम् लताकरञ्जेभ्यः
षष्ठीलताकरञ्जस्य लताकरञ्जयोः लताकरञ्जानाम्
सप्तमीलताकरञ्जे लताकरञ्जयोः लताकरञ्जेषु

समास लताकरञ्ज

अव्यय ॰लताकरञ्जम् ॰लताकरञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria