सुबन्तावली ?लतागहनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमालतागहनवत् लतागहनवन्ती लतागहनवती लतागहनवन्ति
सम्बोधनम्लतागहनवत् लतागहनवन्ती लतागहनवती लतागहनवन्ति
द्वितीयालतागहनवत् लतागहनवन्ती लतागहनवती लतागहनवन्ति
तृतीयालतागहनवता लतागहनवद्भ्याम् लतागहनवद्भिः
चतुर्थीलतागहनवते लतागहनवद्भ्याम् लतागहनवद्भ्यः
पञ्चमीलतागहनवतः लतागहनवद्भ्याम् लतागहनवद्भ्यः
षष्ठीलतागहनवतः लतागहनवतोः लतागहनवताम्
सप्तमीलतागहनवति लतागहनवतोः लतागहनवत्सु

अव्यय ॰लतागहनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria