सुबन्तावली ?लसोफरञ्ज

Roma

पुमान्एकद्विबहु
प्रथमालसोफरञ्जः लसोफरञ्जौ लसोफरञ्जाः
सम्बोधनम्लसोफरञ्ज लसोफरञ्जौ लसोफरञ्जाः
द्वितीयालसोफरञ्जम् लसोफरञ्जौ लसोफरञ्जान्
तृतीयालसोफरञ्जेन लसोफरञ्जाभ्याम् लसोफरञ्जैः लसोफरञ्जेभिः
चतुर्थीलसोफरञ्जाय लसोफरञ्जाभ्याम् लसोफरञ्जेभ्यः
पञ्चमीलसोफरञ्जात् लसोफरञ्जाभ्याम् लसोफरञ्जेभ्यः
षष्ठीलसोफरञ्जस्य लसोफरञ्जयोः लसोफरञ्जानाम्
सप्तमीलसोफरञ्जे लसोफरञ्जयोः लसोफरञ्जेषु

समास लसोफरञ्ज

अव्यय ॰लसोफरञ्जम् ॰लसोफरञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria