Declension table of ?lasitavat

Deva

NeuterSingularDualPlural
Nominativelasitavat lasitavantī lasitavatī lasitavanti
Vocativelasitavat lasitavantī lasitavatī lasitavanti
Accusativelasitavat lasitavantī lasitavatī lasitavanti
Instrumentallasitavatā lasitavadbhyām lasitavadbhiḥ
Dativelasitavate lasitavadbhyām lasitavadbhyaḥ
Ablativelasitavataḥ lasitavadbhyām lasitavadbhyaḥ
Genitivelasitavataḥ lasitavatoḥ lasitavatām
Locativelasitavati lasitavatoḥ lasitavatsu

Adverb -lasitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria