Declension table of ?lasitavat

Deva

MasculineSingularDualPlural
Nominativelasitavān lasitavantau lasitavantaḥ
Vocativelasitavan lasitavantau lasitavantaḥ
Accusativelasitavantam lasitavantau lasitavataḥ
Instrumentallasitavatā lasitavadbhyām lasitavadbhiḥ
Dativelasitavate lasitavadbhyām lasitavadbhyaḥ
Ablativelasitavataḥ lasitavadbhyām lasitavadbhyaḥ
Genitivelasitavataḥ lasitavatoḥ lasitavatām
Locativelasitavati lasitavatoḥ lasitavatsu

Compound lasitavat -

Adverb -lasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria