सुबन्तावली ?लसत्

Roma

पुमान्एकद्विबहु
प्रथमालसन् लसन्तौ लसन्तः
सम्बोधनम्लसन् लसन्तौ लसन्तः
द्वितीयालसन्तम् लसन्तौ लसतः
तृतीयालसता लसद्भ्याम् लसद्भिः
चतुर्थीलसते लसद्भ्याम् लसद्भ्यः
पञ्चमीलसतः लसद्भ्याम् लसद्भ्यः
षष्ठीलसतः लसतोः लसताम्
सप्तमीलसति लसतोः लसत्सु

समास लसत्

अव्यय ॰लसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria