Declension table of ?lardyamāna

Deva

MasculineSingularDualPlural
Nominativelardyamānaḥ lardyamānau lardyamānāḥ
Vocativelardyamāna lardyamānau lardyamānāḥ
Accusativelardyamānam lardyamānau lardyamānān
Instrumentallardyamānena lardyamānābhyām lardyamānaiḥ lardyamānebhiḥ
Dativelardyamānāya lardyamānābhyām lardyamānebhyaḥ
Ablativelardyamānāt lardyamānābhyām lardyamānebhyaḥ
Genitivelardyamānasya lardyamānayoḥ lardyamānānām
Locativelardyamāne lardyamānayoḥ lardyamāneṣu

Compound lardyamāna -

Adverb -lardyamānam -lardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria