Declension table of ?larditavat

Deva

MasculineSingularDualPlural
Nominativelarditavān larditavantau larditavantaḥ
Vocativelarditavan larditavantau larditavantaḥ
Accusativelarditavantam larditavantau larditavataḥ
Instrumentallarditavatā larditavadbhyām larditavadbhiḥ
Dativelarditavate larditavadbhyām larditavadbhyaḥ
Ablativelarditavataḥ larditavadbhyām larditavadbhyaḥ
Genitivelarditavataḥ larditavatoḥ larditavatām
Locativelarditavati larditavatoḥ larditavatsu

Compound larditavat -

Adverb -larditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria