Declension table of ?lardayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelardayiṣyamāṇā lardayiṣyamāṇe lardayiṣyamāṇāḥ
Vocativelardayiṣyamāṇe lardayiṣyamāṇe lardayiṣyamāṇāḥ
Accusativelardayiṣyamāṇām lardayiṣyamāṇe lardayiṣyamāṇāḥ
Instrumentallardayiṣyamāṇayā lardayiṣyamāṇābhyām lardayiṣyamāṇābhiḥ
Dativelardayiṣyamāṇāyai lardayiṣyamāṇābhyām lardayiṣyamāṇābhyaḥ
Ablativelardayiṣyamāṇāyāḥ lardayiṣyamāṇābhyām lardayiṣyamāṇābhyaḥ
Genitivelardayiṣyamāṇāyāḥ lardayiṣyamāṇayoḥ lardayiṣyamāṇānām
Locativelardayiṣyamāṇāyām lardayiṣyamāṇayoḥ lardayiṣyamāṇāsu

Adverb -lardayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria