Declension table of ?lardayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelardayiṣyamāṇaḥ lardayiṣyamāṇau lardayiṣyamāṇāḥ
Vocativelardayiṣyamāṇa lardayiṣyamāṇau lardayiṣyamāṇāḥ
Accusativelardayiṣyamāṇam lardayiṣyamāṇau lardayiṣyamāṇān
Instrumentallardayiṣyamāṇena lardayiṣyamāṇābhyām lardayiṣyamāṇaiḥ lardayiṣyamāṇebhiḥ
Dativelardayiṣyamāṇāya lardayiṣyamāṇābhyām lardayiṣyamāṇebhyaḥ
Ablativelardayiṣyamāṇāt lardayiṣyamāṇābhyām lardayiṣyamāṇebhyaḥ
Genitivelardayiṣyamāṇasya lardayiṣyamāṇayoḥ lardayiṣyamāṇānām
Locativelardayiṣyamāṇe lardayiṣyamāṇayoḥ lardayiṣyamāṇeṣu

Compound lardayiṣyamāṇa -

Adverb -lardayiṣyamāṇam -lardayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria