Declension table of ?lardayantī

Deva

FeminineSingularDualPlural
Nominativelardayantī lardayantyau lardayantyaḥ
Vocativelardayanti lardayantyau lardayantyaḥ
Accusativelardayantīm lardayantyau lardayantīḥ
Instrumentallardayantyā lardayantībhyām lardayantībhiḥ
Dativelardayantyai lardayantībhyām lardayantībhyaḥ
Ablativelardayantyāḥ lardayantībhyām lardayantībhyaḥ
Genitivelardayantyāḥ lardayantyoḥ lardayantīnām
Locativelardayantyām lardayantyoḥ lardayantīṣu

Compound lardayanti - lardayantī -

Adverb -lardayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria