Declension table of ?lardayamāna

Deva

MasculineSingularDualPlural
Nominativelardayamānaḥ lardayamānau lardayamānāḥ
Vocativelardayamāna lardayamānau lardayamānāḥ
Accusativelardayamānam lardayamānau lardayamānān
Instrumentallardayamānena lardayamānābhyām lardayamānaiḥ lardayamānebhiḥ
Dativelardayamānāya lardayamānābhyām lardayamānebhyaḥ
Ablativelardayamānāt lardayamānābhyām lardayamānebhyaḥ
Genitivelardayamānasya lardayamānayoḥ lardayamānānām
Locativelardayamāne lardayamānayoḥ lardayamāneṣu

Compound lardayamāna -

Adverb -lardayamānam -lardayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria