Declension table of ?lardanīyā

Deva

FeminineSingularDualPlural
Nominativelardanīyā lardanīye lardanīyāḥ
Vocativelardanīye lardanīye lardanīyāḥ
Accusativelardanīyām lardanīye lardanīyāḥ
Instrumentallardanīyayā lardanīyābhyām lardanīyābhiḥ
Dativelardanīyāyai lardanīyābhyām lardanīyābhyaḥ
Ablativelardanīyāyāḥ lardanīyābhyām lardanīyābhyaḥ
Genitivelardanīyāyāḥ lardanīyayoḥ lardanīyānām
Locativelardanīyāyām lardanīyayoḥ lardanīyāsu

Adverb -lardanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria