Declension table of ?lardanīya

Deva

MasculineSingularDualPlural
Nominativelardanīyaḥ lardanīyau lardanīyāḥ
Vocativelardanīya lardanīyau lardanīyāḥ
Accusativelardanīyam lardanīyau lardanīyān
Instrumentallardanīyena lardanīyābhyām lardanīyaiḥ lardanīyebhiḥ
Dativelardanīyāya lardanīyābhyām lardanīyebhyaḥ
Ablativelardanīyāt lardanīyābhyām lardanīyebhyaḥ
Genitivelardanīyasya lardanīyayoḥ lardanīyānām
Locativelardanīye lardanīyayoḥ lardanīyeṣu

Compound lardanīya -

Adverb -lardanīyam -lardanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria