Declension table of ?larbyamāṇā

Deva

FeminineSingularDualPlural
Nominativelarbyamāṇā larbyamāṇe larbyamāṇāḥ
Vocativelarbyamāṇe larbyamāṇe larbyamāṇāḥ
Accusativelarbyamāṇām larbyamāṇe larbyamāṇāḥ
Instrumentallarbyamāṇayā larbyamāṇābhyām larbyamāṇābhiḥ
Dativelarbyamāṇāyai larbyamāṇābhyām larbyamāṇābhyaḥ
Ablativelarbyamāṇāyāḥ larbyamāṇābhyām larbyamāṇābhyaḥ
Genitivelarbyamāṇāyāḥ larbyamāṇayoḥ larbyamāṇānām
Locativelarbyamāṇāyām larbyamāṇayoḥ larbyamāṇāsu

Adverb -larbyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria