Declension table of ?larbitavyā

Deva

FeminineSingularDualPlural
Nominativelarbitavyā larbitavye larbitavyāḥ
Vocativelarbitavye larbitavye larbitavyāḥ
Accusativelarbitavyām larbitavye larbitavyāḥ
Instrumentallarbitavyayā larbitavyābhyām larbitavyābhiḥ
Dativelarbitavyāyai larbitavyābhyām larbitavyābhyaḥ
Ablativelarbitavyāyāḥ larbitavyābhyām larbitavyābhyaḥ
Genitivelarbitavyāyāḥ larbitavyayoḥ larbitavyānām
Locativelarbitavyāyām larbitavyayoḥ larbitavyāsu

Adverb -larbitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria