Declension table of ?larbitavatī

Deva

FeminineSingularDualPlural
Nominativelarbitavatī larbitavatyau larbitavatyaḥ
Vocativelarbitavati larbitavatyau larbitavatyaḥ
Accusativelarbitavatīm larbitavatyau larbitavatīḥ
Instrumentallarbitavatyā larbitavatībhyām larbitavatībhiḥ
Dativelarbitavatyai larbitavatībhyām larbitavatībhyaḥ
Ablativelarbitavatyāḥ larbitavatībhyām larbitavatībhyaḥ
Genitivelarbitavatyāḥ larbitavatyoḥ larbitavatīnām
Locativelarbitavatyām larbitavatyoḥ larbitavatīṣu

Compound larbitavati - larbitavatī -

Adverb -larbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria