Declension table of ?larbitavat

Deva

MasculineSingularDualPlural
Nominativelarbitavān larbitavantau larbitavantaḥ
Vocativelarbitavan larbitavantau larbitavantaḥ
Accusativelarbitavantam larbitavantau larbitavataḥ
Instrumentallarbitavatā larbitavadbhyām larbitavadbhiḥ
Dativelarbitavate larbitavadbhyām larbitavadbhyaḥ
Ablativelarbitavataḥ larbitavadbhyām larbitavadbhyaḥ
Genitivelarbitavataḥ larbitavatoḥ larbitavatām
Locativelarbitavati larbitavatoḥ larbitavatsu

Compound larbitavat -

Adverb -larbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria