Declension table of ?larbiṣyat

Deva

NeuterSingularDualPlural
Nominativelarbiṣyat larbiṣyantī larbiṣyatī larbiṣyanti
Vocativelarbiṣyat larbiṣyantī larbiṣyatī larbiṣyanti
Accusativelarbiṣyat larbiṣyantī larbiṣyatī larbiṣyanti
Instrumentallarbiṣyatā larbiṣyadbhyām larbiṣyadbhiḥ
Dativelarbiṣyate larbiṣyadbhyām larbiṣyadbhyaḥ
Ablativelarbiṣyataḥ larbiṣyadbhyām larbiṣyadbhyaḥ
Genitivelarbiṣyataḥ larbiṣyatoḥ larbiṣyatām
Locativelarbiṣyati larbiṣyatoḥ larbiṣyatsu

Adverb -larbiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria