Declension table of ?larbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelarbiṣyamāṇā larbiṣyamāṇe larbiṣyamāṇāḥ
Vocativelarbiṣyamāṇe larbiṣyamāṇe larbiṣyamāṇāḥ
Accusativelarbiṣyamāṇām larbiṣyamāṇe larbiṣyamāṇāḥ
Instrumentallarbiṣyamāṇayā larbiṣyamāṇābhyām larbiṣyamāṇābhiḥ
Dativelarbiṣyamāṇāyai larbiṣyamāṇābhyām larbiṣyamāṇābhyaḥ
Ablativelarbiṣyamāṇāyāḥ larbiṣyamāṇābhyām larbiṣyamāṇābhyaḥ
Genitivelarbiṣyamāṇāyāḥ larbiṣyamāṇayoḥ larbiṣyamāṇānām
Locativelarbiṣyamāṇāyām larbiṣyamāṇayoḥ larbiṣyamāṇāsu

Adverb -larbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria