Declension table of ?lapitavat

Deva

MasculineSingularDualPlural
Nominativelapitavān lapitavantau lapitavantaḥ
Vocativelapitavan lapitavantau lapitavantaḥ
Accusativelapitavantam lapitavantau lapitavataḥ
Instrumentallapitavatā lapitavadbhyām lapitavadbhiḥ
Dativelapitavate lapitavadbhyām lapitavadbhyaḥ
Ablativelapitavataḥ lapitavadbhyām lapitavadbhyaḥ
Genitivelapitavataḥ lapitavatoḥ lapitavatām
Locativelapitavati lapitavatoḥ lapitavatsu

Compound lapitavat -

Adverb -lapitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria