Declension table of lapitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lapitavān | lapitavantau | lapitavantaḥ |
Vocative | lapitavan | lapitavantau | lapitavantaḥ |
Accusative | lapitavantam | lapitavantau | lapitavataḥ |
Instrumental | lapitavatā | lapitavadbhyām | lapitavadbhiḥ |
Dative | lapitavate | lapitavadbhyām | lapitavadbhyaḥ |
Ablative | lapitavataḥ | lapitavadbhyām | lapitavadbhyaḥ |
Genitive | lapitavataḥ | lapitavatoḥ | lapitavatām |
Locative | lapitavati | lapitavatoḥ | lapitavatsu |