Declension table of lapita

Deva

MasculineSingularDualPlural
Nominativelapitaḥ lapitau lapitāḥ
Vocativelapita lapitau lapitāḥ
Accusativelapitam lapitau lapitān
Instrumentallapitena lapitābhyām lapitaiḥ lapitebhiḥ
Dativelapitāya lapitābhyām lapitebhyaḥ
Ablativelapitāt lapitābhyām lapitebhyaḥ
Genitivelapitasya lapitayoḥ lapitānām
Locativelapite lapitayoḥ lapiteṣu

Compound lapita -

Adverb -lapitam -lapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria