सुबन्तावली ?लम्पट

Roma

पुमान्एकद्विबहु
प्रथमालम्पटः लम्पटौ लम्पटाः
सम्बोधनम्लम्पट लम्पटौ लम्पटाः
द्वितीयालम्पटम् लम्पटौ लम्पटान्
तृतीयालम्पटेन लम्पटाभ्याम् लम्पटैः लम्पटेभिः
चतुर्थीलम्पटाय लम्पटाभ्याम् लम्पटेभ्यः
पञ्चमीलम्पटात् लम्पटाभ्याम् लम्पटेभ्यः
षष्ठीलम्पटस्य लम्पटयोः लम्पटानाम्
सप्तमीलम्पटे लम्पटयोः लम्पटेषु

समास लम्पट

अव्यय ॰लम्पटम् ॰लम्पटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria