Declension table of ?lambitavya

Deva

MasculineSingularDualPlural
Nominativelambitavyaḥ lambitavyau lambitavyāḥ
Vocativelambitavya lambitavyau lambitavyāḥ
Accusativelambitavyam lambitavyau lambitavyān
Instrumentallambitavyena lambitavyābhyām lambitavyaiḥ lambitavyebhiḥ
Dativelambitavyāya lambitavyābhyām lambitavyebhyaḥ
Ablativelambitavyāt lambitavyābhyām lambitavyebhyaḥ
Genitivelambitavyasya lambitavyayoḥ lambitavyānām
Locativelambitavye lambitavyayoḥ lambitavyeṣu

Compound lambitavya -

Adverb -lambitavyam -lambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria