Declension table of ?lambitavat

Deva

NeuterSingularDualPlural
Nominativelambitavat lambitavantī lambitavatī lambitavanti
Vocativelambitavat lambitavantī lambitavatī lambitavanti
Accusativelambitavat lambitavantī lambitavatī lambitavanti
Instrumentallambitavatā lambitavadbhyām lambitavadbhiḥ
Dativelambitavate lambitavadbhyām lambitavadbhyaḥ
Ablativelambitavataḥ lambitavadbhyām lambitavadbhyaḥ
Genitivelambitavataḥ lambitavatoḥ lambitavatām
Locativelambitavati lambitavatoḥ lambitavatsu

Adverb -lambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria