Declension table of ?lambitavat

Deva

MasculineSingularDualPlural
Nominativelambitavān lambitavantau lambitavantaḥ
Vocativelambitavan lambitavantau lambitavantaḥ
Accusativelambitavantam lambitavantau lambitavataḥ
Instrumentallambitavatā lambitavadbhyām lambitavadbhiḥ
Dativelambitavate lambitavadbhyām lambitavadbhyaḥ
Ablativelambitavataḥ lambitavadbhyām lambitavadbhyaḥ
Genitivelambitavataḥ lambitavatoḥ lambitavatām
Locativelambitavati lambitavatoḥ lambitavatsu

Compound lambitavat -

Adverb -lambitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria