Declension table of ?lambiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelambiṣyamāṇā lambiṣyamāṇe lambiṣyamāṇāḥ
Vocativelambiṣyamāṇe lambiṣyamāṇe lambiṣyamāṇāḥ
Accusativelambiṣyamāṇām lambiṣyamāṇe lambiṣyamāṇāḥ
Instrumentallambiṣyamāṇayā lambiṣyamāṇābhyām lambiṣyamāṇābhiḥ
Dativelambiṣyamāṇāyai lambiṣyamāṇābhyām lambiṣyamāṇābhyaḥ
Ablativelambiṣyamāṇāyāḥ lambiṣyamāṇābhyām lambiṣyamāṇābhyaḥ
Genitivelambiṣyamāṇāyāḥ lambiṣyamāṇayoḥ lambiṣyamāṇānām
Locativelambiṣyamāṇāyām lambiṣyamāṇayoḥ lambiṣyamāṇāsu

Adverb -lambiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria