Declension table of ?lambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelambiṣyamāṇam lambiṣyamāṇe lambiṣyamāṇāni
Vocativelambiṣyamāṇa lambiṣyamāṇe lambiṣyamāṇāni
Accusativelambiṣyamāṇam lambiṣyamāṇe lambiṣyamāṇāni
Instrumentallambiṣyamāṇena lambiṣyamāṇābhyām lambiṣyamāṇaiḥ
Dativelambiṣyamāṇāya lambiṣyamāṇābhyām lambiṣyamāṇebhyaḥ
Ablativelambiṣyamāṇāt lambiṣyamāṇābhyām lambiṣyamāṇebhyaḥ
Genitivelambiṣyamāṇasya lambiṣyamāṇayoḥ lambiṣyamāṇānām
Locativelambiṣyamāṇe lambiṣyamāṇayoḥ lambiṣyamāṇeṣu

Compound lambiṣyamāṇa -

Adverb -lambiṣyamāṇam -lambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria