Declension table of ?lambiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lambiṣyamāṇaḥ | lambiṣyamāṇau | lambiṣyamāṇāḥ |
Vocative | lambiṣyamāṇa | lambiṣyamāṇau | lambiṣyamāṇāḥ |
Accusative | lambiṣyamāṇam | lambiṣyamāṇau | lambiṣyamāṇān |
Instrumental | lambiṣyamāṇena | lambiṣyamāṇābhyām | lambiṣyamāṇaiḥ |
Dative | lambiṣyamāṇāya | lambiṣyamāṇābhyām | lambiṣyamāṇebhyaḥ |
Ablative | lambiṣyamāṇāt | lambiṣyamāṇābhyām | lambiṣyamāṇebhyaḥ |
Genitive | lambiṣyamāṇasya | lambiṣyamāṇayoḥ | lambiṣyamāṇānām |
Locative | lambiṣyamāṇe | lambiṣyamāṇayoḥ | lambiṣyamāṇeṣu |