Declension table of ?lambiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelambiṣyamāṇaḥ lambiṣyamāṇau lambiṣyamāṇāḥ
Vocativelambiṣyamāṇa lambiṣyamāṇau lambiṣyamāṇāḥ
Accusativelambiṣyamāṇam lambiṣyamāṇau lambiṣyamāṇān
Instrumentallambiṣyamāṇena lambiṣyamāṇābhyām lambiṣyamāṇaiḥ
Dativelambiṣyamāṇāya lambiṣyamāṇābhyām lambiṣyamāṇebhyaḥ
Ablativelambiṣyamāṇāt lambiṣyamāṇābhyām lambiṣyamāṇebhyaḥ
Genitivelambiṣyamāṇasya lambiṣyamāṇayoḥ lambiṣyamāṇānām
Locativelambiṣyamāṇe lambiṣyamāṇayoḥ lambiṣyamāṇeṣu

Compound lambiṣyamāṇa -

Adverb -lambiṣyamāṇam -lambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria