Declension table of ?lambhyamāna

Deva

NeuterSingularDualPlural
Nominativelambhyamānam lambhyamāne lambhyamānāni
Vocativelambhyamāna lambhyamāne lambhyamānāni
Accusativelambhyamānam lambhyamāne lambhyamānāni
Instrumentallambhyamānena lambhyamānābhyām lambhyamānaiḥ
Dativelambhyamānāya lambhyamānābhyām lambhyamānebhyaḥ
Ablativelambhyamānāt lambhyamānābhyām lambhyamānebhyaḥ
Genitivelambhyamānasya lambhyamānayoḥ lambhyamānānām
Locativelambhyamāne lambhyamānayoḥ lambhyamāneṣu

Compound lambhyamāna -

Adverb -lambhyamānam -lambhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria