Declension table of ?lambhyamāna

Deva

MasculineSingularDualPlural
Nominativelambhyamānaḥ lambhyamānau lambhyamānāḥ
Vocativelambhyamāna lambhyamānau lambhyamānāḥ
Accusativelambhyamānam lambhyamānau lambhyamānān
Instrumentallambhyamānena lambhyamānābhyām lambhyamānaiḥ lambhyamānebhiḥ
Dativelambhyamānāya lambhyamānābhyām lambhyamānebhyaḥ
Ablativelambhyamānāt lambhyamānābhyām lambhyamānebhyaḥ
Genitivelambhyamānasya lambhyamānayoḥ lambhyamānānām
Locativelambhyamāne lambhyamānayoḥ lambhyamāneṣu

Compound lambhyamāna -

Adverb -lambhyamānam -lambhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria