Declension table of ?lambhitavyā

Deva

FeminineSingularDualPlural
Nominativelambhitavyā lambhitavye lambhitavyāḥ
Vocativelambhitavye lambhitavye lambhitavyāḥ
Accusativelambhitavyām lambhitavye lambhitavyāḥ
Instrumentallambhitavyayā lambhitavyābhyām lambhitavyābhiḥ
Dativelambhitavyāyai lambhitavyābhyām lambhitavyābhyaḥ
Ablativelambhitavyāyāḥ lambhitavyābhyām lambhitavyābhyaḥ
Genitivelambhitavyāyāḥ lambhitavyayoḥ lambhitavyānām
Locativelambhitavyāyām lambhitavyayoḥ lambhitavyāsu

Adverb -lambhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria